Original

ध्रियमाणं तु तच्छत्रं पाण्डुरं तस्य मूर्धनि ।शुशुभे तारकाराजसितमभ्रमिवाम्बरे ॥ ३५ ॥

Segmented

ध्रियमाणम् तु तत् छत्रम् पाण्डुरम् तस्य मूर्धनि शुशुभे तारकाराज-सितम् अभ्रम् इव अम्बरे

Analysis

Word Lemma Parse
ध्रियमाणम् धृ pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
छत्रम् छत्त्र pos=n,g=n,c=1,n=s
पाण्डुरम् पाण्डुर pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तारकाराज तारकाराज pos=n,comp=y
सितम् सित pos=a,g=n,c=1,n=s
अभ्रम् अभ्र pos=n,g=n,c=1,n=s
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s