Original

जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः ।अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत् ॥ ३४ ॥

Segmented

जग्राह रश्मीन् कौन्तेयो भीमो भीम-पराक्रमः अर्जुनः पाण्डुरम् छत्रम् धारयामास भानुमत्

Analysis

Word Lemma Parse
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
पाण्डुरम् पाण्डुर pos=a,g=n,c=2,n=s
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
धारयामास धारय् pos=v,p=3,n=s,l=lit
भानुमत् भानुमत् pos=a,g=n,c=2,n=s