Original

मन्त्रैरभ्यर्चितः पुण्यैः स्तूयमानो महर्षिभिः ।आरुरोह यथा देवः सोमोऽमृतमयं रथम् ॥ ३३ ॥

Segmented

मन्त्रैः अभ्यर्चितः पुण्यैः स्तूयमानो महा-ऋषिभिः आरुरोह यथा देवः सोमो अमृत-मयम् रथम्

Analysis

Word Lemma Parse
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
अभ्यर्चितः अभ्यर्च् pos=va,g=m,c=1,n=s,f=part
पुण्यैः पुण्य pos=a,g=m,c=3,n=p
स्तूयमानो स्तु pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
देवः देव pos=n,g=m,c=1,n=s
सोमो सोम pos=n,g=m,c=1,n=s
अमृत अमृत pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s