Original

ततो रथं नवं शुभ्रं कम्बलाजिनसंवृतम् ।युक्तं षोडशभिर्गोभिः पाण्डुरैः शुभलक्षणैः ॥ ३२ ॥

Segmented

ततो रथम् नवम् शुभ्रम् कम्बल-अजिन-संवृतम् युक्तम् षोडशभिः गोभिः पाण्डुरैः शुभ-लक्षणैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथम् रथ pos=n,g=m,c=2,n=s
नवम् नव pos=a,g=m,c=2,n=s
शुभ्रम् शुभ्र pos=a,g=m,c=2,n=s
कम्बल कम्बल pos=n,comp=y
अजिन अजिन pos=n,comp=y
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
षोडशभिः षोडशन् pos=a,g=m,c=3,n=p
गोभिः गो pos=n,g=,c=3,n=p
पाण्डुरैः पाण्डुर pos=a,g=m,c=3,n=p
शुभ शुभ pos=a,comp=y
लक्षणैः लक्षण pos=n,g=m,c=3,n=p