Original

प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः ।अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः ॥ ३१ ॥

Segmented

प्रविविक्षुः स धर्म-ज्ञः कुन्ती-पुत्रः युधिष्ठिरः अर्चयामास देवान् च ब्राह्मणान् च सहस्रशः

Analysis

Word Lemma Parse
प्रविविक्षुः प्रविविक्षु pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अर्चयामास अर्चय् pos=v,p=3,n=s,l=lit
देवान् देव pos=n,g=m,c=2,n=p
pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
सहस्रशः सहस्रशस् pos=i