Original

प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यविवर्धिता ।कौतूहलानुप्रवणा हर्षं जनयतीव मे ॥ ३ ॥

Segmented

प्रायश्चित्त-कथा हि एषा भक्ष्य-अभक्ष्य-विवर्धिता कौतूहल-अनुप्रवणा हर्षम् जनयति इव मे

Analysis

Word Lemma Parse
प्रायश्चित्त प्रायश्चित्त pos=n,comp=y
कथा कथा pos=n,g=f,c=1,n=s
हि हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
भक्ष्य भक्ष् pos=va,comp=y,f=krtya
अभक्ष्य अभक्ष्य pos=a,comp=y
विवर्धिता विवर्धय् pos=va,g=f,c=1,n=s,f=part
कौतूहल कौतूहल pos=n,comp=y
अनुप्रवणा अनुप्रवण pos=a,g=f,c=1,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
जनयति जनय् pos=v,p=3,n=s,l=lat
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s