Original

श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः ।व्यवस्य मनसः शान्तिमगच्छत्पाण्डुनन्दनः ॥ २९ ॥

Segmented

श्रुत-वाक्यः श्रुत-निधिः श्रुत-श्रवणीय-विशारदः व्यवस्य मनसः शान्तिम् अगच्छत् पाण्डु-नन्दनः

Analysis

Word Lemma Parse
श्रुत श्रु pos=va,comp=y,f=part
वाक्यः वाक्य pos=n,g=m,c=1,n=s
श्रुत श्रु pos=va,comp=y,f=part
निधिः निधि pos=n,g=m,c=1,n=s
श्रुत श्रु pos=va,comp=y,f=part
श्रवणीय श्रु pos=va,comp=y,f=krtya
विशारदः विशारद pos=a,g=m,c=1,n=s
व्यवस्य व्यवसा pos=vi
मनसः मनस् pos=n,g=n,c=6,n=s
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s