Original

एवमुक्तस्तु कृष्णेन राजा राजीवलोचनः ।हितार्थं सर्वलोकस्य समुत्तस्थौ महातपाः ॥ २६ ॥

Segmented

एवम् उक्तवान् तु कृष्णेन राजा राजीव-लोचनः हित-अर्थम् सर्व-लोकस्य समुत्तस्थौ महा-तपाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
समुत्तस्थौ समुत्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s