Original

सुहृदां चास्मदादीनां द्रौपद्याश्च परंतप ।कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु ॥ २५ ॥

Segmented

सुहृदाम् च मद्-आदीनाम् द्रौपद्याः च परंतप कुरु प्रियम् अमित्र-घ्न लोकस्य च हितम् कुरु

Analysis

Word Lemma Parse
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
pos=i
मद् मद् pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
प्रियम् प्रिय pos=a,g=n,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
हितम् हित pos=a,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot