Original

प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम् ।नियोगादस्य च गुरोर्व्यासस्यामिततेजसः ॥ २४ ॥

Segmented

प्रिय-अर्थम् अपि च एतेषाम् ब्राह्मणानाम् महात्मनाम् नियोगाद् अस्य च गुरोः व्यासस्य अमित-तेजसः

Analysis

Word Lemma Parse
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
एतेषाम् एतद् pos=n,g=m,c=6,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
नियोगाद् नियोग pos=n,g=m,c=5,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
गुरोः गुरु pos=n,g=m,c=6,n=s
व्यासस्य व्यास pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s