Original

हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम् ।चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम् ॥ २३ ॥

Segmented

हत-शिष्टाः च राजानः कृत्स्नम् च एव समागतम् चातुर्वर्ण्यम् महा-राज राष्ट्रम् ते कुरुजाङ्गलम्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
शिष्टाः शिष् pos=va,g=m,c=1,n=p,f=part
pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
समागतम् समागम् pos=va,g=n,c=1,n=s,f=part
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कुरुजाङ्गलम् कुरुजाङ्गल pos=n,g=n,c=1,n=s