Original

ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः ।पर्जन्यमिव घर्मार्ता आशंसाना उपासते ॥ २२ ॥

Segmented

ब्राह्मणाः त्वा महा-बाहो भ्रातरः च महा-ओजसः पर्जन्यम् इव घर्म-आर्ताः आशंसाना उपासते

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
पर्जन्यम् पर्जन्य pos=n,g=m,c=2,n=s
इव इव pos=i
घर्म घर्म pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
आशंसाना आशंस् pos=va,g=m,c=1,n=p,f=part
उपासते उपास् pos=v,p=3,n=s,l=lat