Original

ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया ।पुनराह महाबाहुर्यदुश्रेष्ठो महाद्युतिः ॥ २० ॥

Segmented

ततस् तम् नृपति-श्रेष्ठम् चातुर्वर्ण्य-हित-ईप्सया पुनः आह महा-बाहुः यदुश्रेष्ठो महा-द्युतिः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
नृपति नृपति pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
चातुर्वर्ण्य चातुर्वर्ण्य pos=n,comp=y
हित हित pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
आह अह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
यदुश्रेष्ठो यदुश्रेष्ठ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s