Original

आपत्सु च यथा नीतिर्विधातव्या महीक्षिता ।धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम् ॥ २ ॥

Segmented

आपत्सु च यथा नीतिः विधातव्या महीक्षिता धर्म्यम् आलम्ब्य पन्थानम् विजयेयम् कथम् महीम्

Analysis

Word Lemma Parse
आपत्सु आपद् pos=n,g=f,c=7,n=p
pos=i
यथा यथा pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
विधातव्या विधा pos=va,g=f,c=1,n=s,f=krtya
महीक्षिता महीक्षित् pos=n,g=m,c=3,n=s
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
पन्थानम् पथिन् pos=n,g=,c=2,n=s
विजयेयम् विजि pos=v,p=1,n=s,l=vidhilin
कथम् कथम् pos=i
महीम् मही pos=n,g=f,c=2,n=s