Original

वैशसं सुमहत्कृत्वा ज्ञातीनां लोमहर्षणम् ।आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः ॥ १८ ॥

Segmented

वैशसम् सु महत् कृत्वा ज्ञातीनाम् लोम-हर्षणम् आगस्कृत् सर्व-लोकस्य पृथिवी-नाश-कारकः

Analysis

Word Lemma Parse
वैशसम् वैशस pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=2,n=s
आगस्कृत् आगस्कृत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
पृथिवी पृथिवी pos=n,comp=y
नाश नाश pos=n,comp=y
कारकः कारक pos=a,g=m,c=1,n=s