Original

एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महाद्युतिः ।उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् ॥ १७ ॥

Segmented

एवम् उक्तवान् तु कौन्तेयो दीर्घ-प्रज्ञः महा-द्युतिः उवाच वदताम् श्रेष्ठम् व्यासम् सत्यवती-सुतम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
व्यासम् व्यास pos=n,g=m,c=2,n=s
सत्यवती सत्यवती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s