Original

स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित् ।तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित् ॥ १६ ॥

Segmented

स ते वक्ष्यति धर्म-ज्ञः सूक्ष्म-धर्म-अर्थ-तत्त्व-विद् तम् अभ्येहि पुरा प्राणान् स विमुञ्चति धर्म-विद्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सूक्ष्म सूक्ष्म pos=a,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभ्येहि अभी pos=v,p=2,n=s,l=lot
पुरा पुरा pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
विमुञ्चति विमुच् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s