Original

यस्य ब्रह्मर्षयः पुण्या नित्यमासन्सभासदः ।यस्य नाविदितं किंचिज्ज्ञानज्ञेयेषु विद्यते ॥ १५ ॥

Segmented

यस्य ब्रह्मर्षयः पुण्या नित्यम् आसन् सभासदः यस्य न अविदितम् किंचिद् ज्ञान-ज्ञा विद्यते

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
ब्रह्मर्षयः ब्रह्मर्षि pos=n,g=m,c=1,n=p
पुण्या पुण्य pos=a,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
सभासदः सभासद् pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अविदितम् अविदित pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
ज्ञा ज्ञा pos=va,g=n,c=7,n=p,f=krtya
विद्यते विद् pos=v,p=3,n=s,l=lat