Original

मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि ।तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः ॥ १४ ॥

Segmented

मृत्युः आत्म-इच्छया यस्य जातस्य मनुजेषु अपि तथा अनपत्यस्य सतः पुण्य-लोकाः दिवि श्रुताः

Analysis

Word Lemma Parse
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
इच्छया इच्छा pos=n,g=f,c=3,n=s
यस्य यद् pos=n,g=m,c=6,n=s
जातस्य जन् pos=va,g=m,c=6,n=s,f=part
मनुजेषु मनुज pos=n,g=m,c=7,n=p
अपि अपि pos=i
तथा तथा pos=i
अनपत्यस्य अनपत्य pos=a,g=m,c=6,n=s
सतः अस् pos=va,g=m,c=6,n=s,f=part
पुण्य पुण्य pos=a,comp=y
लोकाः लोक pos=n,g=m,c=1,n=p
दिवि दिव् pos=n,g=,c=7,n=s
श्रुताः श्रु pos=va,g=m,c=1,n=p,f=part