Original

मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान् ।रामादस्त्राणि शक्राच्च प्राप्तवान्भरतर्षभ ॥ १३ ॥

Segmented

मार्कण्डेय-मुखात् कृत्स्नम् यति-धर्मम् अवाप्तवान् रामाद् अस्त्राणि शक्रात् च प्राप्तवान् भरत-ऋषभ

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
यति यति pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part
रामाद् राम pos=n,g=m,c=5,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
शक्रात् शक्र pos=n,g=m,c=5,n=s
pos=i
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s