Original

पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् ।अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा ॥ १२ ॥

Segmented

पितामह-सुतम् ज्येष्ठम् कुमारम् दीप्त-तेजसम् अध्यात्म-गति-तत्त्व-ज्ञम् उपाशिक्षत यः पुरा

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s
अध्यात्म अध्यात्म pos=n,comp=y
गति गति pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
उपाशिक्षत उपशिक्ष् pos=v,p=3,n=s,l=lan
यः यद् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i