Original

भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान् ।प्रतिपेदे महाबुद्धिर्वसिष्ठाच्च यतव्रतात् ॥ ११ ॥

Segmented

भार्गवात् च्यवनात् च अपि वेदान् अङ्ग-उपबृंहितान् प्रतिपेदे महा-बुद्धिः वसिष्ठात् च यत-व्रतात्

Analysis

Word Lemma Parse
भार्गवात् भार्गव pos=n,g=m,c=5,n=s
च्यवनात् च्यवन pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
वेदान् वेद pos=n,g=m,c=2,n=p
अङ्ग अङ्ग pos=n,comp=y
उपबृंहितान् उपबृंहय् pos=va,g=m,c=2,n=p,f=part
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
वसिष्ठात् वसिष्ठ pos=n,g=m,c=5,n=s
pos=i
यत यम् pos=va,comp=y,f=part
व्रतात् व्रत pos=n,g=m,c=5,n=s