Original

उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः ।तच्च सर्वं सवैयाख्यं प्राप्तवान्कुरुसत्तमः ॥ १० ॥

Segmented

उशना वेद यत् शास्त्रम् देव-असुर-गुरुः द्विजः तत् च सर्वम् स वैयाख्यम् प्राप्तवान् कुरुसत्तमः

Analysis

Word Lemma Parse
उशना उशनस् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
गुरुः गुरु pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
वैयाख्यम् वैयाख्य pos=n,g=n,c=2,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
कुरुसत्तमः कुरुसत्तम pos=n,g=m,c=1,n=s