Original

द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम् ।अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः ॥ ९ ॥

Segmented

द्विविधौ च अपि उभौ एतौ धर्म-अधर्मौ विजानताम् अप्रवृत्तिः प्रवृत्तिः च द्वैविध्यम् लोक-वेदयोः

Analysis

Word Lemma Parse
द्विविधौ द्विविध pos=a,g=m,c=1,n=d
pos=i
अपि अपि pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=1,n=d
विजानताम् विज्ञा pos=va,g=m,c=6,n=p,f=part
अप्रवृत्तिः अप्रवृत्ति pos=n,g=f,c=1,n=s
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
pos=i
द्वैविध्यम् द्वैविध्य pos=n,g=n,c=1,n=s
लोक लोक pos=n,comp=y
वेदयोः वेद pos=n,g=m,c=6,n=d