Original

य एव धर्मः सोऽधर्मोऽदेशेऽकाले प्रतिष्ठितः ।आदानमनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः ॥ ८ ॥

Segmented

य एव धर्मः सो ऽधर्मो ऽदेशे ऽकाले प्रतिष्ठितः आदानम् अनृतम् हिंसा धर्मो व्यावस्थिकः स्मृतः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एव एव pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽधर्मो अधर्म pos=n,g=m,c=1,n=s
ऽदेशे अदेश pos=n,g=m,c=7,n=s
ऽकाले अकाल pos=n,g=m,c=7,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
आदानम् आदान pos=n,g=n,c=1,n=s
अनृतम् अनृत pos=n,g=n,c=1,n=s
हिंसा हिंसा pos=n,g=f,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
व्यावस्थिकः व्यावस्थिक pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part