Original

तैरेवमुक्तो भगवान्मनुः स्वायंभुवोऽब्रवीत् ।शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः ॥ ६ ॥

Segmented

तैः एवम् उक्तो भगवान् मनुः स्वायंभुवो ऽब्रवीत् शुश्रूषध्वम् यथावृत्तम् धर्मम् व्यास-समासात्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
मनुः मनु pos=n,g=m,c=1,n=s
स्वायंभुवो स्वायम्भुव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शुश्रूषध्वम् शुश्रूष् pos=v,p=2,n=p,l=lot
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
व्यास व्यास pos=n,comp=y
समासात् समास pos=n,g=m,c=5,n=s