Original

कथमन्नं कथं दानं कथमध्ययनं तपः ।कार्याकार्यं च नः सर्वं शंस वै त्वं प्रजापते ॥ ५ ॥

Segmented

कथम् अन्नम् कथम् दानम् कथम् अध्ययनम् तपः कार्य-अकार्यम् च नः सर्वम् शंस वै त्वम् प्रजापते

Analysis

Word Lemma Parse
कथम् कथम् pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
दानम् दान pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
अध्ययनम् अध्ययन pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
कार्य कार्य pos=n,comp=y
अकार्यम् अकार्य pos=n,g=n,c=1,n=s
pos=i
नः मद् pos=n,g=,c=2,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
वै वै pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रजापते प्रजापति pos=n,g=m,c=8,n=s