Original

देवतानां पितॄणां च हव्यकव्यविनाशनः ।शत्रुरर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति ॥ ४२ ॥

Segmented

देवतानाम् पितॄणाम् च हव्य-कव्य-विनाशनः शत्रुः अर्थ-हरः मूर्खो न लोकान् प्राप्तुम् अर्हति

Analysis

Word Lemma Parse
देवतानाम् देवता pos=n,g=f,c=6,n=p
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
हव्य हव्य pos=n,comp=y
कव्य कव्य pos=n,comp=y
विनाशनः विनाशन pos=a,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
मूर्खो मूर्ख pos=a,g=m,c=1,n=s
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
प्राप्तुम् प्राप् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat