Original

ग्रामधान्यं यथा शून्यं यथा कूपश्च निर्जलः ।यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ ॥ ४१ ॥

Segmented

ग्राम-धान्यम् यथा शून्यम् यथा कूपः च निर्जलः यथा हुतम् अनग्नौ च तथा एव स्यात् निराकृतौ

Analysis

Word Lemma Parse
ग्राम ग्राम pos=n,comp=y
धान्यम् धान्य pos=n,g=n,c=1,n=s
यथा यथा pos=i
शून्यम् शून्य pos=a,g=n,c=1,n=s
यथा यथा pos=i
कूपः कूप pos=n,g=m,c=1,n=s
pos=i
निर्जलः निर्जल pos=a,g=m,c=1,n=s
यथा यथा pos=i
हुतम् हु pos=va,g=n,c=1,n=s,f=part
अनग्नौ अनग्नि pos=a,g=m,c=7,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
निराकृतौ निराकृति pos=n,g=f,c=7,n=s