Original

यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा ॥ ४० ॥

Segmented

यथा षण्ढो ऽफलः स्त्रीषु यथा गौः गवि च अफला शकुनिः वा अपि अपक्षः स्यात् निर्मन्त्रः ब्राह्मणः तथा

Analysis

Word Lemma Parse
यथा यथा pos=i
षण्ढो षण्ढ pos=n,g=m,c=1,n=s
ऽफलः अफल pos=a,g=m,c=1,n=s
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
यथा यथा pos=i
गौः गो pos=n,g=,c=1,n=s
गवि गो pos=n,g=,c=7,n=s
pos=i
अफला अफल pos=a,g=f,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अपक्षः अपक्ष pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
निर्मन्त्रः निर्मन्त्र pos=a,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
तथा तथा pos=i