Original

सिद्धास्तपोव्रतपराः समागम्य पुरा विभुम् ।धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम् ॥ ४ ॥

Segmented

सिद्धाः तपः-व्रत-परे समागम्य पुरा विभुम् धर्मम् पप्रच्छुः आसीनम् आदि-काले प्रजापतिम्

Analysis

Word Lemma Parse
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
तपः तपस् pos=n,comp=y
व्रत व्रत pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
समागम्य समागम् pos=vi
पुरा पुरा pos=i
विभुम् विभु pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
पप्रच्छुः प्रच्छ् pos=v,p=3,n=p,l=lit
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
आदि आदि pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s