Original

यथा दारुमयो हस्ती यथा चर्ममयो मृगः ।ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥ ३९ ॥

Segmented

यथा दारु-मयः हस्ती यथा चर्म-मयः मृगः ब्राह्मणः च अनधीयानः त्रयः ते नामधारकाः

Analysis

Word Lemma Parse
यथा यथा pos=i
दारु दारु pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
हस्ती हस्तिन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
चर्म चर्मन् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
मृगः मृग pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
अनधीयानः अनधीयान pos=a,g=m,c=1,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नामधारकाः नामधारक pos=a,g=m,c=1,n=p