Original

निष्कारणं स्म तद्दत्तं ब्राह्मणे धर्मवर्जिते ।भवेदपात्रदोषेण न मेऽत्रास्ति विचारणा ॥ ३८ ॥

Segmented

निष्कारणम् स्म तद् दत्तम् ब्राह्मणे धर्म-वर्जिते भवेद् अपात्र-दोषेण न मे अत्र अस्ति विचारणा

Analysis

Word Lemma Parse
निष्कारणम् निष्कारण pos=a,g=n,c=1,n=s
स्म स्म pos=i
तद् तद् pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
वर्जिते वर्जय् pos=va,g=m,c=7,n=s,f=part
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अपात्र अपात्र pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विचारणा विचारणा pos=n,g=f,c=1,n=s