Original

निर्मन्त्रो निर्व्रतो यः स्यादशास्त्रज्ञोऽनसूयकः ।अनुक्रोशात्प्रदातव्यं दीनेष्वेवं नरेष्वपि ॥ ३६ ॥

Segmented

निर्मन्त्रो निर्व्रतो यः स्याद् अशास्त्र-ज्ञः ऽनसूयकः अनुक्रोशात् प्रदातव्यम् दीनेषु एवम् नरेषु अपि

Analysis

Word Lemma Parse
निर्मन्त्रो निर्मन्त्र pos=a,g=m,c=1,n=s
निर्व्रतो निर्व्रत pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अशास्त्र अशास्त्र pos=a,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
ऽनसूयकः अनसूयक pos=a,g=m,c=1,n=s
अनुक्रोशात् अनुक्रोश pos=n,g=m,c=5,n=s
प्रदातव्यम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
दीनेषु दीन pos=a,g=m,c=7,n=p
एवम् एवम् pos=i
नरेषु नर pos=n,g=m,c=7,n=p
अपि अपि pos=i