Original

कपाले यद्वदापः स्युः श्वदृतौ वा यथा पयः ।आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् ॥ ३५ ॥

Segmented

कपाले यद्वद् आपः स्युः श्व-दृति वा यथा पयः आश्रय-स्थान-दोषेण वृत्त-हीने तथा श्रुतम्

Analysis

Word Lemma Parse
कपाले कपाल pos=n,g=m,c=7,n=s
यद्वद् यद्वत् pos=i
आपः अप् pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
श्व श्वन् pos=n,comp=y
दृति दृति pos=n,g=m,c=7,n=s
वा वा pos=i
यथा यथा pos=i
पयः पयस् pos=n,g=n,c=1,n=s
आश्रय आश्रय pos=n,comp=y
स्थान स्थान pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
वृत्त वृत्त pos=n,comp=y
हीने हा pos=va,g=m,c=7,n=s,f=part
तथा तथा pos=i
श्रुतम् श्रुत pos=n,g=n,c=1,n=s