Original

काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो न दीप्यते ।तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही ॥ ३४ ॥

Segmented

काष्ठैः आर्द्रैः यथा वह्निः उपस्तीर्णो न दीप्यते तपः-स्वाध्याय-चारित्रैः एवम् हीनः प्रतिग्रही

Analysis

Word Lemma Parse
काष्ठैः काष्ठ pos=n,g=n,c=3,n=p
आर्द्रैः आर्द्र pos=a,g=n,c=3,n=p
यथा यथा pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
उपस्तीर्णो उपस्तृ pos=va,g=m,c=1,n=s,f=part
pos=i
दीप्यते दीप् pos=v,p=3,n=s,l=lat
तपः तपस् pos=n,comp=y
स्वाध्याय स्वाध्याय pos=n,comp=y
चारित्रैः चारित्र pos=n,g=n,c=3,n=p
एवम् एवम् pos=i
हीनः हा pos=va,g=m,c=1,n=s,f=part
प्रतिग्रही प्रतिग्रहिन् pos=a,g=m,c=1,n=s