Original

यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन् ।मज्जते मज्जते तद्वद्दाता यश्च प्रतीच्छकः ॥ ३३ ॥

Segmented

यथा खदिरम् आलम्ब्य शिलाम् वा अपि अर्णवम् तरन् मज्जते मज्जते तद्वद् दाता यः च प्रतीच्छकः

Analysis

Word Lemma Parse
यथा यथा pos=i
खदिरम् खदिर pos=n,g=m,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
शिलाम् शिला pos=n,g=f,c=2,n=s
वा वा pos=i
अपि अपि pos=i
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
तरन् तृ pos=va,g=m,c=1,n=s,f=part
मज्जते मज्ज् pos=v,p=3,n=s,l=lat
मज्जते मज्ज् pos=v,p=3,n=s,l=lat
तद्वद् तद्वत् pos=i
दाता दातृ pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
प्रतीच्छकः प्रतीच्छक pos=a,g=m,c=1,n=s