Original

असम्यक्चैव यद्दत्तमसम्यक्च प्रतिग्रहः ।उभयोः स्यादनर्थाय दातुरादातुरेव च ॥ ३२ ॥

Segmented

असम्यक् च एव यद् दत्तम् असम्यक् च प्रतिग्रहः उभयोः स्याद् अनर्थाय दातुः आदातुः एव च

Analysis

Word Lemma Parse
असम्यक् असम्यक् pos=i
pos=i
एव एव pos=i
यद् यद् pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
असम्यक् असम्यक् pos=i
pos=i
प्रतिग्रहः प्रतिग्रह pos=n,g=m,c=1,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अनर्थाय अनर्थ pos=n,g=m,c=4,n=s
दातुः दातृ pos=a,g=m,c=6,n=s
आदातुः आदातृ pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i