Original

न दुर्जने दौष्कुले वा व्रतैर्वा यो न संस्कृतः ।अश्रोत्रिये मृतं दानं ब्राह्मणेऽब्रह्मवादिनि ॥ ३१ ॥

Segmented

न दुर्जने दौष्कुले वा व्रतैः वा यो न संस्कृतः अश्रोत्रिये मृतम् दानम् ब्राह्मणे अब्रह्मन्-वादिनि

Analysis

Word Lemma Parse
pos=i
दुर्जने दुर्जन pos=n,g=m,c=7,n=s
दौष्कुले दौष्कुल pos=a,g=m,c=7,n=s
वा वा pos=i
व्रतैः व्रत pos=n,g=n,c=3,n=p
वा वा pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
संस्कृतः संस्कृ pos=va,g=m,c=1,n=s,f=part
अश्रोत्रिये अश्रोत्रिय pos=a,g=m,c=7,n=s
मृतम् मृ pos=va,g=n,c=1,n=s,f=part
दानम् दान pos=n,g=n,c=1,n=s
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
अब्रह्मन् अब्रह्मन् pos=a,comp=y
वादिनि वादिन् pos=a,g=m,c=7,n=s