Original

न दद्याद्यशसे दानं न भयान्नोपकारिणे ।न नृत्तगीतशीलेषु हासकेषु च धार्मिकः ॥ २९ ॥

Segmented

न दद्याद् यशसे दानम् न भयात् न उपकारिणे न नृत्त-गीत-शीलेषु हासकेषु च धार्मिकः

Analysis

Word Lemma Parse
pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
यशसे यशस् pos=n,g=n,c=4,n=s
दानम् दान pos=n,g=n,c=2,n=s
pos=i
भयात् भय pos=n,g=n,c=5,n=s
pos=i
उपकारिणे उपकारिन् pos=a,g=m,c=4,n=s
pos=i
नृत्त नृत्त pos=n,comp=y
गीत गीत pos=n,comp=y
शीलेषु शील pos=n,g=m,c=7,n=p
हासकेषु हासक pos=n,g=m,c=7,n=p
pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s