Original

यथा प्रव्रजितो भिक्षुर्गृहस्थः स्वगृहे वसेत् ।एवंवृत्तः प्रियैर्दारैः संवसन्धर्ममाप्नुयात् ॥ २८ ॥

Segmented

यथा प्रव्रजितो भिक्षुः गृहस्थः स्व-गृहे वसेत् एवंवृत्तः प्रियैः दारैः संवसन् धर्मम् आप्नुयात्

Analysis

Word Lemma Parse
यथा यथा pos=i
प्रव्रजितो प्रव्रज् pos=va,g=m,c=1,n=s,f=part
भिक्षुः भिक्षु pos=n,g=m,c=1,n=s
गृहस्थः गृहस्थ pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
गृहे गृह pos=n,g=m,c=7,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
एवंवृत्तः एवंवृत्त pos=a,g=m,c=1,n=s
प्रियैः प्रिय pos=a,g=m,c=3,n=p
दारैः दार pos=n,g=m,c=3,n=p
संवसन् संवस् pos=va,g=m,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin