Original

देवान्पितॄन्मनुष्यांश्च मुनीन्गृह्याश्च देवताः ।पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति ॥ २७ ॥

Segmented

देवान् पितॄन् मनुष्यान् च मुनीन् गृह्याः च देवताः पूजयित्वा ततः पश्चाद् गृहस्थो भोक्तुम् अर्हति

Analysis

Word Lemma Parse
देवान् देव pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
pos=i
मुनीन् मुनि pos=n,g=m,c=2,n=p
गृह्याः गृह्य pos=a,g=f,c=2,n=p
pos=i
देवताः देवता pos=n,g=f,c=2,n=p
पूजयित्वा पूजय् pos=vi
ततः ततस् pos=i
पश्चाद् पश्चात् pos=i
गृहस्थो गृहस्थ pos=n,g=m,c=1,n=s
भोक्तुम् भुज् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat