Original

पिष्टमांसेक्षुशाकानां विकाराः पयसस्तथा ।सक्तुधानाकरम्भाश्च नोपभोज्याश्चिरस्थिताः ॥ २५ ॥

Segmented

पिष्ट-मांस-इक्षु-शाकानाम् विकाराः पयसः तथा सक्तु-धाना-करम्भाः च न उपभुज् चिर-स्थिताः

Analysis

Word Lemma Parse
पिष्ट पिष्ट pos=n,comp=y
मांस मांस pos=n,comp=y
इक्षु इक्षु pos=n,comp=y
शाकानाम् शाक pos=n,g=n,c=6,n=p
विकाराः विकार pos=n,g=m,c=1,n=p
पयसः पयस् pos=n,g=n,c=6,n=s
तथा तथा pos=i
सक्तु सक्तु pos=n,comp=y
धाना धाना pos=n,comp=y
करम्भाः करम्भ pos=n,g=m,c=1,n=p
pos=i
pos=i
उपभुज् उपभुज् pos=va,g=m,c=1,n=p,f=krtya
चिर चिर pos=a,comp=y
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part