Original

वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत् ।सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत् ॥ २४ ॥

Segmented

वारय्-आहृतम् च अन्नम् शुक्तम् पर्युषितम् च यत् सुरा-अनुगतम् उच्छिष्टम् अभोज्यम् शेषितम् च यत्

Analysis

Word Lemma Parse
वारय् वारय् pos=va,comp=y,f=part
आहृतम् आहृ pos=va,g=n,c=1,n=s,f=part
pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
शुक्तम् शुच् pos=va,g=n,c=1,n=s,f=part
पर्युषितम् पर्युषित pos=a,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
सुरा सुरा pos=n,comp=y
अनुगतम् अनुगम् pos=va,g=n,c=1,n=s,f=part
उच्छिष्टम् उच्छिष्ट pos=n,g=n,c=1,n=s
अभोज्यम् अभोज्य pos=a,g=n,c=1,n=s
शेषितम् शेषय् pos=va,g=n,c=1,n=s,f=part
pos=i
यत् यद् pos=n,g=n,c=1,n=s