Original

गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश्च ये ।परिवित्तिनपुंषां च बन्दिद्यूतविदां तथा ॥ २३ ॥

Segmented

गण-ग्राम-अभिशस्तानाम् रङ्ग-स्त्री-जीविन् च ये च बन्दि-द्यूत-विदाम् तथा

Analysis

Word Lemma Parse
गण गण pos=n,comp=y
ग्राम ग्राम pos=n,comp=y
अभिशस्तानाम् अभिशंस् pos=va,g=m,c=6,n=p,f=part
रङ्ग रङ्ग pos=n,comp=y
स्त्री स्त्री pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
बन्दि बन्दिन् pos=n,comp=y
द्यूत द्यूत pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
तथा तथा pos=i