Original

तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च ।चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा ॥ २२ ॥

Segmented

तक्ष्णः चर्म-अवकर्तृ च पुंश्चल्या रजकस्य च चिकित्सकस्य यत् च अन्नम् अभोज्यम् रक्षिनः तथा

Analysis

Word Lemma Parse
तक्ष्णः तक्षन् pos=n,g=,c=6,n=s
चर्म चर्मन् pos=n,comp=y
अवकर्तृ अवकर्तृ pos=n,g=m,c=6,n=s
pos=i
पुंश्चल्या पुंश्चली pos=n,g=f,c=6,n=s
रजकस्य रजक pos=n,g=m,c=6,n=s
pos=i
चिकित्सकस्य चिकित्सक pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
अभोज्यम् अभोज्य pos=a,g=n,c=1,n=s
रक्षिनः रक्षिन् pos=a,g=m,c=6,n=s
तथा तथा pos=i