Original

प्रेतान्नं सूतिकान्नं च यच्च किंचिदनिर्दशम् ।अभोज्यं चाप्यपेयं च धेन्वा दुग्धमनिर्दशम् ॥ २१ ॥

Segmented

प्रेत-अन्नम् सूतिका-अन्नम् च यत् च किंचिद् अनिर्दशम् अभोज्यम् च अपि अपेयम् च धेन्वा दुग्धम् अनिर्दशम्

Analysis

Word Lemma Parse
प्रेत प्रेत pos=n,comp=y
अन्नम् अन्न pos=n,g=n,c=1,n=s
सूतिका सूतिका pos=n,comp=y
अन्नम् अन्न pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अनिर्दशम् अनिर्दश pos=a,g=n,c=1,n=s
अभोज्यम् अभोज्य pos=a,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अपेयम् अपेय pos=a,g=n,c=1,n=s
pos=i
धेन्वा धेनु pos=n,g=f,c=6,n=s
दुग्धम् दुग्ध pos=n,g=n,c=1,n=s
अनिर्दशम् अनिर्दश pos=a,g=n,c=1,n=s