Original

एडकाश्वखरोष्ट्रीणां सूतिकानां गवामपि ।मानुषीणां मृगीणां च न पिबेद्ब्राह्मणः पयः ॥ २० ॥

Segmented

एडक-अश्व-खर-उष्ट्री सूतिकानाम् गवाम् अपि मानुषीणाम् मृगीणाम् च न पिबेद् ब्राह्मणः पयः

Analysis

Word Lemma Parse
एडक एडक pos=n,comp=y
अश्व अश्व pos=n,comp=y
खर खर pos=n,comp=y
उष्ट्री उष्ट्री pos=n,g=f,c=6,n=p
सूतिकानाम् सूतिका pos=n,g=f,c=6,n=p
गवाम् गो pos=n,g=,c=6,n=p
अपि अपि pos=i
मानुषीणाम् मानुषी pos=n,g=f,c=6,n=p
मृगीणाम् मृगी pos=n,g=f,c=6,n=p
pos=i
pos=i
पिबेद् पा pos=v,p=3,n=s,l=vidhilin
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
पयः पयस् pos=n,g=n,c=2,n=s