Original

किं भक्ष्यं किमभक्ष्यं च किं च देयं प्रशस्यते ।किं च पात्रमपात्रं वा तन्मे ब्रूहि पितामह ॥ २ ॥

Segmented

किम् भक्ष्यम् किम् अभक्ष्यम् च किम् च देयम् प्रशस्यते किम् च पात्रम् अपात्रम् वा तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
भक्ष्यम् भक्ष् pos=va,g=n,c=1,n=s,f=krtya
किम् pos=n,g=n,c=1,n=s
अभक्ष्यम् अभक्ष्य pos=a,g=n,c=1,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
pos=i
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
pos=i
पात्रम् पात्र pos=n,g=n,c=1,n=s
अपात्रम् अपात्र pos=n,g=n,c=1,n=s
वा वा pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s