Original

क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश्च दंष्ट्रिणः ।येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः ॥ १९ ॥

Segmented

क्रव्यादाः पक्षिणः सर्वे चतुष्पादाः च दंष्ट्रिणः येषाम् च उभयतस् दन्ताः चतुः-दंष्ट्राः च सर्वशः

Analysis

Word Lemma Parse
क्रव्यादाः क्रव्याद pos=n,g=m,c=1,n=p
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
चतुष्पादाः चतुष्पाद pos=a,g=m,c=1,n=p
pos=i
दंष्ट्रिणः दंष्ट्रिन् pos=a,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
उभयतस् उभयतस् pos=i
दन्ताः दन्त pos=n,g=m,c=1,n=p
चतुः चतुर् pos=n,comp=y
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i